Original

अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् ।उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥ १९ ॥

Segmented

अ तूल-पूर्णम् गाङ्गेयः त्रिभिः बाणैः समन्वितम् उपधाय उपधान-अग्र्यम् दत्तम् गाण्डीवधन्वना

Analysis

Word Lemma Parse
pos=i
तूल तूल pos=n,comp=y
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
उपधाय उपधा pos=vi
उपधान उपधान pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s