Original

कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् ।आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥ १८ ॥

Segmented

कर्णिन्-नालीक-नाराचैः आस्तीर्य शयन-उत्तमम् आविश्य शेते भगवान् स्कन्दः शरवणम् यथा

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
आस्तीर्य आस्तृ pos=vi
शयन शयन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
आविश्य आविश् pos=vi
शेते शी pos=v,p=3,n=s,l=lat
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
शरवणम् शरवण pos=n,g=n,c=2,n=s
यथा यथा pos=i