Original

एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् ।नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥ १६ ॥

Segmented

एष तप्त्वा रणे शत्रूञ् शस्त्र-तापेन वीर्यवान् नर-सूर्यः ऽस्तम् अभ्येति सूर्यो ऽस्तम् इव केशव

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तप्त्वा तप् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
शस्त्र शस्त्र pos=n,comp=y
तापेन ताप pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
सूर्यः सूर्य pos=n,g=m,c=1,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
इव इव pos=i
केशव केशव pos=n,g=m,c=8,n=s