Original

यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन ।स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥ १४ ॥

Segmented

यस्य न अस्ति समो लोके शौर्ये वीर्ये च कश्चन स एष निहतः शेते भीष्मो भीष्म-कृत् आहवे

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
भीष्मो भीष्म pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s