Original

योधयित्वा महाबाहुरेष पार्थं धनंजयम् ।संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥ १३ ॥

Segmented

योधयित्वा महा-बाहुः एष पार्थम् धनंजयम् संशयम् गमयित्वा च कुन्ती-पुत्रेण पातितः

Analysis

Word Lemma Parse
योधयित्वा योधय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
गमयित्वा गमय् pos=vi
pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part