Original

एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् ।लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ॥ १२ ॥

Segmented

एतेन किल पार्थस्य युद्धम् आसीत् सु दारुणम् लोम-हर्षणम् अति उग्रम् शक्रस्य बलिना यथा

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
किल किल pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
बलिना बलि pos=n,g=m,c=3,n=s
यथा यथा pos=i