Original

यस्य रुक्ममयी माला शिरस्येषा विराजते ।श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥ ११ ॥

Segmented

यस्य रुक्म-मयी माला शिरसि एषा विराजते श्वापदैः भक्ष्यमाणस्य शोभयन्ती इव मूर्धजान्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
रुक्म रुक्म pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
माला माला pos=n,g=f,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
एषा एतद् pos=n,g=f,c=1,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
भक्ष्यमाणस्य भक्षय् pos=va,g=m,c=6,n=s,f=part
शोभयन्ती शोभय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मूर्धजान् मूर्धज pos=n,g=m,c=2,n=p