Original

एष शैलालयो राजा भगदत्तः प्रतापवान् ।गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ॥ १० ॥

Segmented

एष शैल-आलयः राजा भगदत्तः प्रतापवान् गज-अङ्कुश-धरः श्रेष्ठः शेते भुवि निपातितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
गज गज pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part