Original

ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः ।पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ॥ ९ ॥

Segmented

ततो व्यास-अभ्यनुज्ञातः धृतराष्ट्रो महीपतिः पाण्डु-पुत्राः च ते सर्वे युधिष्ठिर-पुरोगमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यास व्यास pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p