Original

गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् ।सृगालबडकाकोलकङ्ककाकनिषेवितम् ॥ ७ ॥

Segmented

गज-अश्व-नर-वीराणाम् निःसत्त्वैः अभिसंवृतम् सृगाल-वड-काकोल-कङ्क-काक-निषेवितम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
निःसत्त्वैः निःसत्त्व pos=a,g=n,c=3,n=p
अभिसंवृतम् अभिसंवृ pos=va,g=n,c=1,n=s,f=part
सृगाल सृगाल pos=n,comp=y
वड वड pos=n,comp=y
काकोल काकोल pos=n,comp=y
कङ्क कङ्क pos=n,comp=y
काक काक pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part