Original

नूनमाचरितं पापं मया पूर्वेषु जन्मसु ।या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव ।एवमार्ता विलपती ददर्श निहतं सुतम् ॥ ५९ ॥

Segmented

नूनम् आचरितम् पापम् मया पूर्वेषु जन्मसु या पश्यामि हतान् पुत्रान् पौत्रान् भ्रातॄन् च केशव एवम् आर्ता विलपती ददर्श निहतम् सुतम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वेषु पूर्व pos=n,g=n,c=7,n=p
जन्मसु जन्मन् pos=n,g=n,c=7,n=p
या यद् pos=n,g=f,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
केशव केशव pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
आर्ता आर्त pos=a,g=f,c=1,n=s
विलपती विलप् pos=va,g=f,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s