Original

अतो दुःखतरं किं नु केशव प्रतिभाति मे ।यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः ॥ ५८ ॥

Segmented

अतो दुःखतरम् किम् नु केशव प्रतिभाति मे यद् इमाः कुर्वते सर्वा रूपम् उच्चावचम् स्त्रियः

Analysis

Word Lemma Parse
अतो अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
केशव केशव pos=n,g=m,c=8,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
इमाः इदम् pos=n,g=f,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
सर्वा सर्व pos=n,g=f,c=1,n=p
रूपम् रूप pos=n,g=n,c=2,n=s
उच्चावचम् उच्चावच pos=a,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p