Original

यूथानीव किशोरीणां सुकेशीनां जनार्दन ।स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ॥ ५७ ॥

Segmented

यूथा इव किशोरीणाम् सु केशानाम् जनार्दन स्नुषाणाम् धृतराष्ट्रस्य पश्य वृन्दानि अनेकशस्

Analysis

Word Lemma Parse
यूथा यूथ pos=n,g=n,c=2,n=p
इव इव pos=i
किशोरीणाम् किशोरी pos=n,g=f,c=6,n=p
सु सु pos=i
केशानाम् केश pos=a,g=f,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
स्नुषाणाम् स्नुषा pos=n,g=f,c=6,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वृन्दानि वृन्द pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i