Original

उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः ।दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ॥ ५३ ॥

Segmented

उत्कृत्-शिरसः च अन्यान् विजग्धान् मृगपक्षिन् दृष्ट्वा काश्चिद् न जानन्ति भर्तॄन् भरत-योषितः

Analysis

Word Lemma Parse
उत्कृत् उत्कृत् pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
विजग्धान् विजक्ष् pos=va,g=m,c=2,n=p,f=part
मृगपक्षिन् मृगपक्षिन् pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
भर्तॄन् भर्तृ pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p