Original

शिरः कायेन संधाय प्रेक्षमाणा विचेतसः ।अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः ॥ ५१ ॥

Segmented

शिरः कायेन संधाय प्रेक्षमाणा विचेतसः अ दृः परम् तत्र न इदम् अस्य इति दुःखिताः

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,g=n,c=2,n=s
कायेन काय pos=n,g=m,c=3,n=s
संधाय संधा pos=vi
प्रेक्षमाणा प्रेक्ष् pos=va,g=f,c=1,n=p,f=part
विचेतसः विचेतस् pos=a,g=f,c=1,n=p
pos=i
दृः दृश् pos=va,g=f,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
दुःखिताः दुःखित pos=a,g=f,c=1,n=p