Original

अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् ।शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ॥ ५ ॥

Segmented

अस्थि-केश-परिस्तीर्णम् शोणित-ओघ-परिप्लुतम् शरीरैः बहु-साहस्रैः विनिकीर्णम् समन्ततः

Analysis

Word Lemma Parse
अस्थि अस्थि pos=n,comp=y
केश केश pos=n,comp=y
परिस्तीर्णम् परिस्तृ pos=va,g=n,c=2,n=s,f=part
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतम् परिप्लु pos=va,g=n,c=2,n=s,f=part
शरीरैः शरीर pos=n,g=n,c=3,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=n,c=3,n=p
विनिकीर्णम् विनिकृ pos=va,g=n,c=2,n=s,f=part
समन्ततः समन्ततः pos=i