Original

एतान्यादित्यवर्णानि तपनीयनिभानि च ।रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् ॥ ४५ ॥

Segmented

एतानि आदित्य-वर्णानि तपनीय-निभानि च रोष-रोदन-ताम्रानि वक्त्राणि कुरु-योषिताम्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
आदित्य आदित्य pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
तपनीय तपनीय pos=n,comp=y
निभानि निभ pos=a,g=n,c=1,n=p
pos=i
रोष रोष pos=n,comp=y
रोदन रोदन pos=n,comp=y
ताम्रानि ताम्र pos=a,g=n,c=1,n=p
वक्त्राणि वक्त्र pos=n,g=n,c=1,n=p
कुरु कुरु pos=n,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p