Original

तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः ।कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ॥ ४२ ॥

Segmented

तान् इमाः परिदेवन्ति दुःख-आर्त परम-अङ्गनाः कृपणम् वृष्णि-शार्दूल दुःख-शोक-अर्दय् भृशम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
इमाः इदम् pos=n,g=f,c=1,n=p
परिदेवन्ति परिदीव् pos=v,p=3,n=p,l=lat
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
परम परम pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
कृपणम् कृपण pos=a,g=n,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
अर्दय् अर्दय् pos=va,g=f,c=1,n=p,f=part
भृशम् भृशम् pos=i