Original

सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः ।स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ॥ ४१ ॥

Segmented

सर्वेषु अपररात्रेषु यान् अनन्दन्त बन्दिनः स्तुतिभिः च परार्ध्याभिः उपचारैः च शिक्षिताः

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=m,c=7,n=p
अपररात्रेषु अपररात्र pos=n,g=m,c=7,n=p
यान् यद् pos=n,g=m,c=2,n=p
अनन्दन्त नन्द् pos=v,p=3,n=p,l=lan
बन्दिनः बन्दिन् pos=n,g=m,c=1,n=p
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
pos=i
परार्ध्याभिः परार्ध्य pos=a,g=f,c=3,n=p
उपचारैः उपचार pos=n,g=m,c=3,n=p
pos=i
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part