Original

एते गोमायवो भीमा निहतानां यशस्विनाम् ।कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ॥ ४० ॥

Segmented

एते गोमायवो भीमा निहतानाम् यशस्विनाम् कण्ठ-अन्तर-गतान् हारान् आक्षिपन्ति सहस्रशः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
गोमायवो गोमायु pos=n,g=m,c=1,n=p
भीमा भीम pos=a,g=m,c=1,n=p
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
कण्ठ कण्ठ pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
हारान् हार pos=n,g=m,c=2,n=p
आक्षिपन्ति आक्षिप् pos=v,p=3,n=p,l=lat
सहस्रशः सहस्रशस् pos=i