Original

ददर्श सा बुद्धिमती दूरादपि यथान्तिके ।रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् ॥ ४ ॥

Segmented

ददर्श सा बुद्धिमती दूराद् अपि यथा अन्तिके रण-अजिरम् नृ-वीराणाम् अद्भुतम् लोम-हर्षणम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
बुद्धिमती बुद्धिमत् pos=a,g=f,c=1,n=s
दूराद् दूरात् pos=i
अपि अपि pos=i
यथा यथा pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s
नृ नृ pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s