Original

अपरे पुनरालिङ्ग्य गदाः परिघबाहवः ।शेरतेऽभिमुखाः शूरा दयिता इव योषितः ॥ ३७ ॥

Segmented

अपरे पुनः आलिङ्ग्य गदाः परिघ-बाहवः शेरते ऽभिमुखाः शूरा दयिता इव योषितः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
आलिङ्ग्य आलिङ्गय् pos=vi
गदाः गदा pos=n,g=f,c=2,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
ऽभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दयिता दयित pos=a,g=f,c=2,n=p
इव इव pos=i
योषितः योषित् pos=n,g=f,c=2,n=p