Original

सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः ।ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ॥ ३६ ॥

Segmented

सु रूप-वर्णाः बहवः क्रव्यादैः अवघट्टिताः ऋषभ-प्रतिरूप-अक्षाः शेरते हरित-स्रजः

Analysis

Word Lemma Parse
सु सु pos=i
रूप रूप pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
क्रव्यादैः क्रव्याद pos=n,g=m,c=3,n=p
अवघट्टिताः अवघट्टय् pos=va,g=m,c=1,n=p,f=part
ऋषभ ऋषभ pos=n,comp=y
प्रतिरूप प्रतिरूप pos=n,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
हरित हरित pos=a,comp=y
स्रजः स्रज् pos=n,g=m,c=1,n=p