Original

चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः ।युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति ॥ ३५ ॥

Segmented

चापानि विशिखान् पीतान् निस्त्रिंशान् विमला गदाः युद्ध-अभिमानिनः प्रीता जीवन्त इव बिभ्रति

Analysis

Word Lemma Parse
चापानि चाप pos=n,g=n,c=2,n=p
विशिखान् विशिख pos=n,g=m,c=2,n=p
पीतान् पीत pos=a,g=m,c=2,n=p
निस्त्रिंशान् निस्त्रिंश pos=n,g=m,c=2,n=p
विमला विमल pos=a,g=f,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
युद्ध युद्ध pos=n,comp=y
अभिमानिनः अभिमानिन् pos=a,g=m,c=1,n=p
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
जीवन्त जीव् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
बिभ्रति भृ pos=v,p=3,n=p,l=lat