Original

तेषामाभरणान्येते गृध्रगोमायुवायसाः ।आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः ॥ ३४ ॥

Segmented

तेषाम् आभरणानि एते गृध्र-गोमायु-वायसाः आक्षिपन्ति अशिवाः घोरा विनदन्तः पुनः पुनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
एते एतद् pos=n,g=m,c=1,n=p
गृध्र गृध्र pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
वायसाः वायस pos=n,g=m,c=1,n=p
आक्षिपन्ति आक्षिप् pos=v,p=3,n=p,l=lat
अशिवाः अशिव pos=a,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
विनदन्तः विनद् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i