Original

ये पुरा शेरते वीराः शयनेषु यशस्विनः ।चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ॥ ३३ ॥

Segmented

ये पुरा शेरते वीराः शयनेषु यशस्विनः चन्दन-अगुरु-दिग्ध-अङ्गाः ते ऽद्य पांसुषु शेरते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
शेरते शी pos=v,p=3,n=p,l=lat
वीराः वीर pos=n,g=m,c=1,n=p
शयनेषु शयन pos=n,g=n,c=7,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
पांसुषु पांसु pos=n,g=m,c=7,n=p
शेरते शी pos=v,p=3,n=p,l=lat