Original

बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः ।शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ॥ ३२ ॥

Segmented

बन्दिभिः सततम् काले स्तुवद्भिः अभिनन्दिताः शिवानाम् अशिवा घोराः शृण्वन्ति विविधा गिरः

Analysis

Word Lemma Parse
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
काले काल pos=n,g=m,c=7,n=s
स्तुवद्भिः स्तु pos=va,g=m,c=3,n=p,f=part
अभिनन्दिताः अभिनन्द् pos=va,g=m,c=1,n=p,f=part
शिवानाम् शिवा pos=n,g=f,c=6,n=p
अशिवा अशिव pos=a,g=f,c=2,n=p
घोराः घोर pos=a,g=f,c=2,n=p
शृण्वन्ति श्रु pos=v,p=3,n=p,l=lat
विविधा विविध pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p