Original

शयनान्युचिताः सर्वे मृदूनि विमलानि च ।विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ॥ ३१ ॥

Segmented

शयनानि उचिताः सर्वे मृदूनि विमलानि च विपन्नाः ते ऽद्य वसुधाम् विवृताम् अधिशेरते

Analysis

Word Lemma Parse
शयनानि शयन pos=n,g=n,c=2,n=p
उचिताः उचित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृदूनि मृदु pos=a,g=n,c=2,n=p
विमलानि विमल pos=a,g=n,c=2,n=p
pos=i
विपन्नाः विपद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
विवृताम् विवृ pos=va,g=f,c=2,n=s,f=part
अधिशेरते अधिशी pos=v,p=3,n=p,l=lat