Original

अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन ।गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् ॥ २९ ॥

Segmented

अवध्य-कल्पान् निहतान् दृष्ट्वा अहम् मधुसूदन गृध्र-कङ्क-वड-श्येन-श्व-सृगाल-आदनीकृतान्

Analysis

Word Lemma Parse
अवध्य अवध्य pos=a,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
गृध्र गृध्र pos=n,comp=y
कङ्क कङ्क pos=n,comp=y
वड वड pos=n,comp=y
श्येन श्येन pos=n,comp=y
श्व श्वन् pos=n,comp=y
सृगाल सृगाल pos=n,comp=y
आदनीकृतान् आदनीकृ pos=va,g=m,c=2,n=p,f=part