Original

जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः ।अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ॥ २८ ॥

Segmented

जयद्रथस्य कर्णस्य तथा एव द्रोण-भीष्मयोः अभिमन्योः विनाशम् च कः चिन्तयितुम् अर्हति

Analysis

Word Lemma Parse
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
द्रोण द्रोण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
कः pos=n,g=m,c=1,n=s
चिन्तयितुम् चिन्तय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat