Original

तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् ।निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः ॥ २७ ॥

Segmented

तान् सुपर्णाः च गृध्राः च निष्कर्षन्ति असृज्-उक्षितान् निगृह्य कवचेषु उग्राः भक्षयन्ति सहस्रशः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
निष्कर्षन्ति निष्कृष् pos=v,p=3,n=p,l=lat
असृज् असृज् pos=n,comp=y
उक्षितान् उक्ष् pos=va,g=m,c=2,n=p,f=part
निगृह्य निग्रह् pos=vi
कवचेषु कवच pos=n,g=n,c=7,n=p
उग्राः उग्र pos=a,g=m,c=1,n=p
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
सहस्रशः सहस्रशस् pos=i