Original

पाञ्चालानां कुरूणां च विनाशं मधुसूदन ।पञ्चानामिव भूतानां नाहं वधमचिन्तयम् ॥ २६ ॥

Segmented

पाञ्चालानाम् कुरूणाम् च विनाशम् मधुसूदन पञ्चानाम् इव भूतानाम् न अहम् वधम् अचिन्तयम्

Analysis

Word Lemma Parse
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
विनाशम् विनाश pos=n,g=m,c=2,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
इव इव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
अचिन्तयम् चिन्तय् pos=v,p=1,n=s,l=lan