Original

क्रव्यादसंघैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् ।क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् ॥ २४ ॥

Segmented

क्रव्याद-संघैः मुदितैः स्था सहितैः क्वचित् क्वचिद् आक्रीड् च शयानैः अपरैः क्वचित्

Analysis

Word Lemma Parse
क्रव्याद क्रव्याद pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
मुदितैः मुद् pos=va,g=m,c=3,n=p,f=part
स्था स्था pos=va,g=m,c=3,n=p,f=part
सहितैः सहित pos=a,g=m,c=3,n=p
क्वचित् क्वचिद् pos=i
क्वचिद् क्वचिद् pos=i
आक्रीड् आक्रीड् pos=va,g=m,c=3,n=p,f=part
pos=i
शयानैः शी pos=va,g=m,c=3,n=p,f=part
अपरैः अपर pos=n,g=m,c=3,n=p
क्वचित् क्वचिद् pos=i