Original

काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् ।अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम् ॥ २२ ॥

Segmented

काञ्चनैः कवचैः निष्कैः मणिभिः च महात्मनाम् अङ्गदैः हस्त-केयूरैः स्रग्भिः च समलंकृतम्

Analysis

Word Lemma Parse
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
कवचैः कवच pos=n,g=n,c=3,n=p
निष्कैः निष्क pos=n,g=n,c=3,n=p
मणिभिः मणि pos=n,g=m,c=3,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
अङ्गदैः अङ्गद pos=n,g=n,c=3,n=p
हस्त हस्त pos=n,comp=y
केयूरैः केयूर pos=n,g=m,c=3,n=p
स्रग्भिः स्रज् pos=n,g=,c=3,n=p
pos=i
समलंकृतम् समलंकृ pos=va,g=n,c=1,n=s,f=part