Original

शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः ।द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ॥ २१ ॥

Segmented

शोभितम् पुरुष-व्याघ्रैः भीष्म-कर्ण-अभिमन्युभिः द्रोण-द्रुपद-शल्यैः च ज्वलद्भिः इव पावकैः

Analysis

Word Lemma Parse
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
भीष्म भीष्म pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
अभिमन्युभिः अभिमन्यु pos=n,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
द्रुपद द्रुपद pos=n,comp=y
शल्यैः शल्य pos=n,g=m,c=3,n=p
pos=i
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पावकैः पावक pos=n,g=m,c=3,n=p