Original

वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् ।क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् ॥ २० ॥

Segmented

वीरसूभिः महा-बाहो हत-पुत्राभिः आवृतम् क्वचिद् च वीर-पत्नीभिः हत-वीराभिः आकुलम्

Analysis

Word Lemma Parse
वीरसूभिः वीरसू pos=n,g=f,c=3,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
पुत्राभिः पुत्र pos=n,g=f,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
क्वचिद् क्वचिद् pos=i
pos=i
वीर वीर pos=n,comp=y
पत्नीभिः पत्नी pos=n,g=f,c=3,n=p
हत हन् pos=va,comp=y,f=part
वीराभिः वीर pos=n,g=f,c=3,n=p
आकुलम् आकुल pos=a,g=n,c=1,n=s