Original

श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना ।पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ॥ १५ ॥

Segmented

श्रान्तानाम् च अपि अनाथानाम् न आसीत् काचन चेतना पाञ्चाल-कुरु-योषानाम् कृपणम् तद् अभूत् महत्

Analysis

Word Lemma Parse
श्रान्तानाम् श्रम् pos=va,g=f,c=6,n=p,f=part
pos=i
अपि अपि pos=i
अनाथानाम् अनाथ pos=a,g=f,c=6,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
काचन कश्चन pos=n,g=f,c=1,n=s
चेतना चेतना pos=n,g=f,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
कुरु कुरु pos=n,comp=y
योषानाम् योषा pos=n,g=f,c=6,n=p
कृपणम् कृपण pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
महत् महत् pos=a,g=n,c=1,n=s