Original

अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः ।शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि ॥ १४ ॥

Segmented

अ दृष्ट-पूर्वम् पश्यन्त्यो दुःख-आर्त भरत-स्त्रियः शरीरेषु अस्खलन् अन्या न्यपतन् च अपराः भुवि

Analysis

Word Lemma Parse
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
पश्यन्त्यो पश् pos=va,g=f,c=1,n=p,f=part
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
शरीरेषु शरीर pos=n,g=n,c=7,n=p
अस्खलन् स्खल् pos=v,p=3,n=p,l=lan
अन्या अन्य pos=n,g=f,c=1,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
pos=i
अपराः अपर pos=n,g=f,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s