Original

रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः ।महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे ॥ १३ ॥

Segmented

रुद्र-आक्रीड-निभम् दृष्ट्वा तदा विशसनम् स्त्रियः महार्हेभ्यो ऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,comp=y
आक्रीड आक्रीड pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
विशसनम् विशसन pos=n,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
महार्हेभ्यो महार्ह pos=a,g=n,c=5,n=p
ऽथ अथ pos=i
यानेभ्यो यान pos=n,g=n,c=5,n=p
विक्रोशन्त्यो विक्रुश् pos=va,g=f,c=1,n=p,f=part
निपेतिरे निपत् pos=v,p=3,n=p,l=lit