Original

समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः ।अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ ११ ॥

Segmented

समासाद्य कुरुक्षेत्रम् ताः स्त्रियो निहत-ईश्वराः अपश्यन्त हताम् तत्र पुत्रान् भ्रातॄन् पितॄन् पतीन्

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
निहत निहन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=1,n=p
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
हताम् हन् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
पतीन् पति pos=n,g=m,c=2,n=p