Original

वैशंपायन उवाच ।एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् ।अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा तु गान्धारी कुरूणाम् आ विकर्तनम् अपश्यत् तत्र तिष्ठन्ती सर्वम् दिव्येन चक्षुषा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
विकर्तनम् विकर्तन pos=n,g=n,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तिष्ठन्ती स्था pos=va,g=f,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s