Original

शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे ।अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ १८ ॥

Segmented

शिक्षया अभ्यधिकम् ज्ञात्वा चरन्तम् बहुधा रणे अधो नाभ्याम् प्रहृतः तत् मे कोपम् अवर्धयत्

Analysis

Word Lemma Parse
शिक्षया शिक्षा pos=n,g=f,c=3,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
बहुधा बहुधा pos=i
रणे रण pos=n,g=m,c=7,n=s
अधो अधस् pos=i
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
प्रहृतः प्रहृ pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
अवर्धयत् वर्धय् pos=v,p=3,n=s,l=lan