Original

कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् ।तनुवाससमत्युग्रमुमाभूषणतत्परम् ॥ ९ ॥

Segmented

कुमार-पितरम् पिङ्गम् गोवृष-उत्तम-वाहनम् तनु-वाससम् अति उग्रम् उमा-भूषण-तत्परम्

Analysis

Word Lemma Parse
कुमार कुमार pos=n,comp=y
पितरम् पितृ pos=n,g=m,c=2,n=s
पिङ्गम् पिङ्ग pos=a,g=m,c=2,n=s
गोवृष गोवृष pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
वाहनम् वाहन pos=n,g=m,c=2,n=s
तनु तनु pos=a,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
उमा उमा pos=n,comp=y
भूषण भूषण pos=n,comp=y
तत्परम् तत्पर pos=a,g=m,c=2,n=s