Original

शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च ।व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ॥ ७ ॥

Segmented

शुक्रम् विश्वसृजम् ब्रह्म ब्रह्मचारिणम् एव च व्रतवन्तम् तपः-नित्यम् अनन्तम् तपताम् गतिम्

Analysis

Word Lemma Parse
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
विश्वसृजम् विश्वसृज् pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
ब्रह्मचारिणम् ब्रह्मचारिन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
व्रतवन्तम् व्रतवत् pos=a,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s