Original

तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् ।अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ॥ ६६ ॥

Segmented

तम् अदृश्यानि भूतानि रक्षांसि च समाद्रवन् अभितः शत्रु-शिबिरम् यान्तम् साक्षाद् इव ईश्वरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अदृश्यानि अदृश्य pos=a,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
pos=i
समाद्रवन् समाद्रु pos=v,p=3,n=p,l=lan
अभितः अभितस् pos=i
शत्रु शत्रु pos=n,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
साक्षाद् साक्षात् pos=i
इव इव pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s