Original

एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् ।आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ॥ ६४ ॥

Segmented

एवम् उक्त्वा महा-इष्वासम् भगवान् आत्मनः तनुम् आविवेश ददौ च अस्मै विमलम् खड्गम् उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
विमलम् विमल pos=a,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s