Original

कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया ।अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥ ६३ ॥

Segmented

कृतः तस्य एष संमानः पाञ्चालान् रक्षता मया अभिभूताः तु कालेन न एषाम् अद्य अस्ति जीवितम्

Analysis

Word Lemma Parse
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
संमानः सम्मान pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
रक्षता रक्ष् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
कालेन काल pos=n,g=m,c=3,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अद्य अद्य pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=1,n=s