Original

कुर्वता तस्य संमानं त्वां च जिज्ञासता मया ।पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ॥ ६२ ॥

Segmented

कुर्वता तस्य संमानम् त्वाम् च जिज्ञासता मया पाञ्चालाः सहसा गुप्ता मायाः च बहुशः कृताः

Analysis

Word Lemma Parse
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
संमानम् सम्मान pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
जिज्ञासता जिज्ञास् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
मायाः माया pos=n,g=f,c=1,n=p
pos=i
बहुशः बहुशस् pos=i
कृताः कृ pos=va,g=f,c=1,n=p,f=part