Original

यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा ।तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ ६१ ॥

Segmented

यथावद् अहम् आराद्धः कृष्णेन अक्लिष्ट-कर्मना तस्माद् इष्टतमः कृष्णाद् अन्यो मम न विद्यते

Analysis

Word Lemma Parse
यथावद् यथावत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
आराद्धः आराध् pos=va,g=m,c=1,n=s,f=part
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
तस्माद् तस्मात् pos=i
इष्टतमः इष्टतम pos=a,g=m,c=1,n=s
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat