Original

सत्यशौचार्जवत्यागैस्तपसा नियमेन च ।क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ॥ ६० ॥

Segmented

सत्य-शौच-आर्जव-त्यागैः तपसा नियमेन च क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
शौच शौच pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
त्यागैः त्याग pos=n,g=m,c=3,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
वचसा वचस् pos=n,g=n,c=3,n=s
तथा तथा pos=i